SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ नवम विणयसमाही अज्झयणं (तइयो उद्देसो) भूल संस्कृत-- आयरियं अग्गिमिवाहियग्गी सुस्सूसमाणो पडिजागरेज्जा । आलोइयं इंगियमेव नच्चा जो छंदमाराहयइ स पुज्जो॥ आचार्यमग्निमिवाहिताग्निः शुश्रूषमाणः प्रतिजागृयात् । आलोकितं इंगितमेव ज्ञात्वा यश्छन्दमाराधयति स पूज्यः ॥ (२) आयारमट्ठा विणयं पउंजे सुस्सूसमाणो परिगिजस वक्कं । जहोवइठें अभिकंखमाणो गुरु तु नासाययई स पुज्जो ॥ आचारार्थ विनयं प्रयुञ्जीत शुश्रूषमाणः परिगृह्य वाक्यम् । यथोपदिष्टमभिकांक्षन् गुरु तु नाशातयति स पूज्यः ।। २२८ मूल संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy