SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मूल मूल संस्कृत — धर्मो पढमं दुमपुफिया अज्झयणं (१) धम्मो तवो । मंगलमुक्किट्ठे अहिंसा संजमो देवा वि तं नमसंति, जस्स घम्मे सया मणो ॥ मूल मङ्गलमुत्कृष्टं अहिंसा देवा अपि तं नमस्यन्ति यस्य धर्मे सदा (२) जहा दुमस्स पुष्फेसु ममरो न य पुप्फं किलामेइ सो य संस्कृत —–—–— यथा द्रमस्य पुष्पेष न च पुष्पं क्लामर्यात संयमस्तपः । मनः ॥ भ्रमर स च आवियइ पीणेह रसं । अप्पयं ॥ आपिबति रसम् I प्रीणयत्यात्मकम् ॥ (३) जे लोए संति साहुणो । दाणमत्त सणे रया ।। एमेए समणा मुत्ता विहंगमा इव पुष्फेसु संस्कृत - एवमेते श्रमणा मुक्ता, ये लोके सन्ति साधवः । विहंगमा इव पुष्पेषु, दानभक्तैषणे रताः ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy