SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (२०) मूल- आलवंते लवंते वा न निसज्जाये पडिस्सुणे । मोत गं आसणं धोरो सुस्सूसाए पडिस्सुणे ॥ संस्कृत- आलपन्तं लपन्तं वा न निषद्यायां प्रतिशृणुयात् । मुक्त्वाऽऽसनं धीरः शुश्रूषया प्रतिशृणुयात् ।। (२१) मूल- कालं छंबोवयारं च पडिलेहिताण हेहि । तेण तेण उवाएण तं तं संपग्विायए॥ संस्कृत- कालं छन्दोपचारं च प्रतिलेख्य हेतुभिः । तेन तेन उपायेन तत्तत्संप्रतिपादयेत् ।। (२२) मूल- विवत्ती अविणीयस्स संपत्ती विणियस्स य । जस्सेयं बुहमओ नायं सिक्खं से अभिगच्छइ ।। संस्कृत- विपत्तिरविनीतस्य सम्पत्तिविनीतस्य च । यस्यतद्विधा ज्ञातं शिक्षा सोऽभिगच्छति ॥ मूल जे यावि चंडे मइ इढिगारवे पिसुणे नरे साहस होणपेसणे। आबवने विणए अकोविए असंविभागी न हु तस्स मोक्खो॥ यश्चापि चण्डो मतिऋद्धिगौरवः पिशुनो नरः साहसो हीनप्रेषणः । अष्टधर्मा विनयेऽकोविदो संविभागी न खलु तस्य मोक्षः ॥ संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy