SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ दशवकालिकसूत्र (१५) मूल- तेवि तं गुरु पूति तस्स सिप्पस्स कारणा । सक्कात नमसंति तु निद्देसवत्तिणो।। सस्कृत- तेऽपि तं गुरु पूजयन्ति तस्य शिल्पस्य कारणाय । सत्कुर्वन्ति नमस्यन्ति तुष्टा निर्देशवर्तिनः ।। मूल- किं पुण जे सुयग्गाही अणंतहियकामए । आयरिया चं वए भिक्षु तम्हा तं नाइवत्तए । संस्कृत- किं पुनर्यः श्रुतग्राही अनन्तहितकामकः । आचार्या यद् वदेयुः भिक्षुस्तस्मात्तन्नातिवर्तयेत् ।। (१७-१८) मूल- नीयं सेज गइं ठाणं नीयं च आसणाणि य । नीयं च पाए वंवेज्जा नीयं कुज्जा य अंजलि ॥ संघट्टइत्ता कारणं तहा उवहिणामवि । खमेह अवराहं मे वएन्ज न पुणो ति य॥ संस्कृत- नीचां शय्यां गतिं स्थानं नीचं चासनानि च । नीचं च पादौ वन्देत नीचं कुर्याच्चाञ्जलिम् ॥ संघट्य कायेन तथोपधिनापि । क्षमस्वापराधं मे वदेन्न पुनरिति च ॥ मूल- दुग्गओ वा पओएणं चोइओ बहई रहं । एवं दुम्बुद्धि किच्चाणं वृत्तो कुत्तो पकुव्बई ॥ संस्कृत- दुर्गतो वा प्रतोदेन चोदितो वहति रथम् । एवं दुर्बुदिः कृत्यानां उक्त उक्तः प्रकरोति ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy