SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०६ मूल - संस्कृत मूल 3 संस्कृत मूल संस्कृत (३) पगईए मंदा वि भवंति एगे डहरा वि य जे सुयबुद्धोववेया । गुणसुट्ठिअप्पा आयारमंता जे होलिया सिहिरिव भास कुज्ज। ॥ प्रकृत्या मन्दा अपि भवन्त्ये के डहरा अपि च ये श्रुतबुद्धयुपेताः । अचाखते गुणसुस्थितात्मानो ये हीलिताः शिखीव भस्म कुर्युः ॥ जे यावि नागं आसायए (४) डहरं ति नच्चा से अहियाय होइ । एवायरियं पि हु हीलयंतो नियच्छई जाइपहं खु मंदे ॥ ये चापि नागं डहर इति ज्ञात्वा आशातयेयुस्तस्या हिताय भवति । एवमाचार्यमपि खलु हीलयन् निर्गच्छति जातिपथं खलु मन्दः ॥ (५) आसीबिसो यावि परं सुरुट्ठो कि जीवनासाओ परं नु कुज्जा । आयरियपाया पुण अप्पसना अबोहि आसायण णत्थि मोक्खो || आशीविषश्चापि परं कि जीवनाशात्यरं न आचार्यपादाः सुरुष्टः कुर्यात् । पुनरप्रसन्नाः अबधिमाशातनया नास्ति मोक्षः ॥ दशवेकालिक सूत्र
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy