SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०० मूल संस्कृत - यया श्रद्धया निष्क्रान्तः तामेवानुपालयेद् मूल संस्कृत मूल जाए सढाए निक्खंतो तमेव अणुपालेज्जा संस्कृत (६१) गुणे गुणे (६३) सज्झाय सज्झाणरयस्स विशुध्यते (६२) तबंचिमं संजमजोगयं च, सज्झाय जोगं च सया अहिट्ठए । सूरे व सेनाए समत्तमाउहे अलमप्पणो होइ अल परेसिं ॥ तपश्चेदं संयमयोगं च स्वाध्याययोगं च सदाऽधिष्ठेत् । शूर इव सेनया समाप्तायुधे saमात्मने भवत्यलंपरेभ्यः ।। परिणदुत्तमं । आयरियसम्मए ॥ पर्यायस्थानमुत्तमम् । आचार्यसम्म ॥ ताइणो अपावभावस्स तवे रयस्स । विसुजाई जं सि मलं पुरेकडं समोरियं रुप्पमलं व जोइणा ॥ स्वाध्याय-सद्ध्यान रतस्य શશિ ક त्रायिणोऽपापभावस्य तपसि रतस्य । यत्तस्य मलं पुराकृतं समीरितं रूममेट ज्योतिषा ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy