SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९८ दशवकालिकसूत्र (५७) मूल- विभूसा इत्यिसंसग्गी पणीय रसभोयणं । नरस्सत्तगवेसिस्स विसं तालउड जहा ।। संस्कृत- विभूषा स्त्री-संसर्गः प्रणीत-रस-भोजनम् । नरस्यात्मगवेषिणो विषं तालपुटं यथा ॥ (५८---५९) मूल- अंग-पच्चंग-संगणं चारल्लवियपेहियं । इत्थीणं तं न निज्माए काम- राग - विवढ्डणं । विसएसु मणुन्ने सु पेमं नाभिनिवेसए। अणिज्चं तेसिं विनाय परिणामं पोग्गलाण उ ।। संस्कृत- अङ्ग-प्रत्यंग-संस्थानं चारुल्लपितप्रेक्षितम् । स्त्रीणां तन्न निध्यायेत् काम-राग-विवर्धनम् ।। विषयेषु मनोज्ञेषु प्रेम नाभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणाम पुद्गलानां तु ।। (६०) सूल- पोग्गलाण परीणामं तेसिं नच्चा जहा तहा। विणीयतहो विहरे सीईभूएण अप्पणा ॥ संस्कृत- पुद्गलानां परिणामं तेषां ज्ञात्वा यथा तथा । विनीतवृष्णो विहरेत् शीतीभूतेनात्मना।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy