SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८८ मूल संस्कृत — बलं स्थाम च प्रेक्ष्य क्षेत्रं कालं च विज्ञाय मूल (३५) बलं थामं च पेहाए खेत कालं च विनाय मूल- जरा जाव न जाविदिया न संस्कृत - जरा यावन्न पीडयति व्याधिर्यावन्न संस्कृत — क्रोधं मानं च वमेच्चतुरो मूल सद्धामा रोग्गमप्पणो । तहप्पहाणं निजु जए ॥ श्रद्धामारोग्यमात्मनः । तथात्मानं नियुं जीत ॥ (३६) पोलेइ वाही जाव न बड्ढई । हायंति ताव धम्मं समायरे ॥ वर्धते । यावदिन्द्रियाणि न हीयन्ते तावद्धर्मं समाचरेत् ॥ मूल- कोहो पीई दशवेकालिकसूत्र (३७) कोहं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ हियमध्वणो ॥ इच्छंतो मायां च लोभं च दोषांस्तु इच्छन् पापवर्धनम् । हितमात्मनः ॥ (३८) पणासेइ माणो विजयनासणो । माया मित्ताणि नासेइ लोहो सव्वविणासणो ॥ संस्कृत - क्रोधः प्रीतिं प्रणाशयति मानो माया मित्राणि नाशयति लोभः ( ३९ ) उवसमेण हणे कोहं माणं मद्दवया जिणे । मायं चज्जवभावेण लोभं संतोसओ जिणे ॥ विनयनाशनः । सर्वविनाशनः ॥ संस्कृत - उपशमेन हन्यात् क्रोधं मानं मार्दवेन मायां च ऋजुभावेन लोभं सन्तोषतो जयेत् । जयेत् ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy