________________
१८८
मूल
संस्कृत — बलं स्थाम च प्रेक्ष्य क्षेत्रं कालं च विज्ञाय
मूल
(३५)
बलं थामं च पेहाए
खेत
कालं च विनाय
मूल-
जरा जाव न जाविदिया न संस्कृत - जरा यावन्न पीडयति व्याधिर्यावन्न
संस्कृत — क्रोधं मानं च वमेच्चतुरो
मूल
सद्धामा रोग्गमप्पणो ।
तहप्पहाणं निजु जए ॥
श्रद्धामारोग्यमात्मनः ।
तथात्मानं नियुं जीत ॥
(३६)
पोलेइ वाही जाव न बड्ढई । हायंति ताव धम्मं समायरे ॥
वर्धते ।
यावदिन्द्रियाणि न हीयन्ते तावद्धर्मं समाचरेत् ॥
मूल- कोहो पीई
दशवेकालिकसूत्र
(३७)
कोहं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ हियमध्वणो ॥
इच्छंतो
मायां च लोभं च
दोषांस्तु इच्छन्
पापवर्धनम् । हितमात्मनः ॥
(३८)
पणासेइ माणो विजयनासणो ।
माया मित्ताणि नासेइ लोहो सव्वविणासणो ॥
संस्कृत - क्रोधः प्रीतिं प्रणाशयति मानो
माया मित्राणि नाशयति लोभः ( ३९ )
उवसमेण हणे कोहं माणं मद्दवया जिणे । मायं चज्जवभावेण लोभं संतोसओ
जिणे ॥
विनयनाशनः ।
सर्वविनाशनः ॥
संस्कृत - उपशमेन हन्यात् क्रोधं मानं मार्दवेन मायां च ऋजुभावेन लोभं सन्तोषतो
जयेत् ।
जयेत् ।