SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७८ दशवकालिकसूत्र (११) गहणेसु न चिट्ठज्जा बीएसु हरिएसु वा । उदगम्मि तहा निच्चं उत्तिगपणगेसु वा॥ संस्कृत- गहनेषु न तिष्ठेद् बीजेषु हरितेषु वा । उदके तथा नित्यं उत्तिंगपनकेषु वा ।। मूल- तसे पाणे न हिंसेज्जा वाया अदुव कम्मुणा । . उवरओ सव्वभूएसु पासज्ज विविहं जगं॥ संस्कृत- सान् प्राणान् न हिंस्यात् वाचा अथवा कर्मणा । उपरतः सर्वभूतेषु पश्येद् विविधं जगत् ।। मूल- अट्ठ सुहुमाई पहाए जाइ जाणित्त, संजए । बयाहिगारी भूएसु आस चिट्ठ सएहि वा॥ संस्कृत- अष्टो सूक्ष्माणि प्रेक्ष्य यानि ज्ञात्वा संयतः । दयाधिकारी भूतेषु आस्व उत्तिष्ठ शेष्व वा ।। (१४-१५) कयराई अट्ठ सुहुमाइं जाई पुच्छेज्ज संजए । इमाइ ताई मेहावी आइक्खेज्ज वियक्खणो॥ सिणेहं पुप्फ सुहम च पाणुत्तिगं तहेव य । पणगं बीयं हरियं च अंडसुहुमं च अमं ॥ संस्कृत- कतराणि अष्टौ सूक्ष्माणि यानि पृच्छेत्संयतः । इमानि तानि मेधावी आचक्षीत विचक्षणः ।। स्नेहं पुष्प-सूक्ष्मं च प्राणोत्तिंग तथैव च । पनकं बीज-हरितं च अण्डसूक्ष्मं चाष्टमम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy