SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७६ संस्कृत -- पृथिवीं भित्ति शिलां लेष्टुं नैव भिन्द्यान्न संलिखेत् । त्रिविधेन करण-योगेन संयतः सुसमाहितः ॥ शुद्धपृथिव्यां न निषीदेत् ससरक्षे च आसने । निषीदेत याचित्वा यस्यावग्रहम् ॥ प्रमृज्य मूल - मूल - संस्कृत - शीतोदकं उष्णोदकं सेवेत शिलावृष्टं हिमानि च । तप्तप्रासुकं प्रतिगृह्णीयात् संयतः ॥ उदकाद्र मात्मनः कायं नैव प्रोञ्छेत् न संलिखेत् । समुत्प्रेक्ष्य तथाभूत ं नैनं संघट्टयेन्मुनिः ॥ (5) इंगालं अर्गाणि अच्च अलायं वा सजोइयं । न उंजेज्जा न घटेज्जा नो णं निव्वावए मुणो ॥ अलातं वा सज्योतिः । निर्वापयेन्मुनिः ।। घट्टयेत् नैनं (e) पत्तेण साहावियणेण या । बाहिरं वा वि पोग्गलं ॥ दशवैकालिकसूत्र ( ६–७) सीओदगं न सेवेज्जा सिलावुट्ठ हिमाणि य । उसिणोदगं तत्तफासं पडिगाहेज्ज संजए ॥ उदउल्लं अप्पणी कायं समुप्पेह मूल न संस्कृत — अङ्गारमग्निमर्चिः नोत्सिञ्चन्न मूल नेव पुंछे न संलिहे । तहाभूयं नो णं संघट्टए मुणी ॥ तालियंटेण न वीएज्ज अप्पणो कार्य संस्कृत— तालवृन्तेन पत्रण शाखा-विधुवनेन वा । न व्यजेदात्मनः कार्यं बाह्य वापि पुद्गलम् ॥ (१०) तणरुक्खं न छिदेज्जा फलं मूलं व कस्सई । आयगं विविहं बीयं मणसा वि न पत्थए । संस्कृत - तृणवृक्षं न छिन्द्यात् फलं मूलं च कस्यचित् । आमकं विविधं बीजं मनसापि न प्रार्थयेत ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy