SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मूल. संस्कृत - आचार - प्रणिधि तं मूल - अट्ठमं आयारपणिही अज्कयणं (१) आयारपहि लद्ध जहा कायव्य भिक्खुणा । तं भे उदाहरिस्सामि आणुपुव्विं सुणेह मे ॥ लब्ध्वा यथा कर्तव्यं भिक्षुणा । शृणुत मे ॥ आनुपूर्व्या मूल - भवद्भ्यः उदाहरिष्यामि संस्कृत - पृथिवीदकाग्निमारुताः मूल पुढवि दग अर्गाणि मारु य तसा य पाणा जीव त्ति (२) संस्कृत - तेषामक्षणयोगेन तणरुक्ख इइ वृत्तं तृणवृक्षाः त्रसाश्च प्राणाः जीवा इति इत्युक्तं (३) तेसि अच्छणजोएण निच्चं होयब्वयं सिया । कायवक्केण एव भवइ संजए ॥ मणसा सबीयगा । महेसिणा ॥ नित्यं भवितव्यं मनसा काय वाक्येन एवं भवति (४ - ५ ) सबीजकाः । महर्षिणा ॥ १७४ स्यात् । संयतः ॥ मेव भिदे न संलिहे । पुढव मिति सिलं लेलु तिविहेण करण जोएण संजए सुसमाहिए ॥ सुद्धपुढबीए न निसिए ससरक्खम्मि य आसणे । पर्माज्जन्तु निसीएज्जा जाइत्ता जस्स ओग्गहं ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy