________________
१५८
संस्कृत - तथैव
-
महतः प्रेक्ष्य नैवं भाषेत
वृक्षान् अलं प्रासाद-स्तम्भाभ्यां तोरणेभ्यो
मूल
परिघार्गल नोभ्यः
पीठकाय 'चंगवेराय' च यन्त्रयष्ट्य वा नाभये वा आसनं शयनं यानं भूतोपघातिनीं
मूल- तहेब
गत्वोद्यानं पर्वतान् वनानि च ।
प्रज्ञावान् ।।
गृहेभ्यश्च ।
उदकद्रोण्यै ॥
संस्कृत - तथैव
दशर्वकालिकसूत्र
गंतुमुज्जाणं पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए एवं भासेज्ज पनवं ॥ जाइमंता इमे रुक्खा बीहवट्टा पयायसाला विडिमा वए वरिसणि
महालया । ति य ॥
अलं लाङ्गलाय 'मयिकाय' स्यात् । गण्डिकायै वा अलं स्यात् ॥ भवेद्वा किञ्चिदुपाश्रये । भाषां नैवं भाषेत प्रज्ञावान् ॥
(३०-३१)
गत्वोद्यानं पर्वतान् वनानि च ।
वृक्षान् महतः प्रेक्ष्य एवं भाषेत प्रज्ञावान् ॥ जातिमन्त इमे वृक्षाः दीर्घवृत्ताः महान्तः । विटपिनः वदेद दर्शनीया इति च ।।
प्रजातशाला
(३२-३३)
तहा फलाई
पक्काई पायखज्जाई नो वए । वेलोइया ' टालाई असंथडा इमे अंबा बहुसंभूया
वेहिमाइ त्ति नो वए ॥ बहुनिवट्टिया फला । भूयरुव त्ति वा पुणो ॥
वएज्ज
संस्कृत - तथा फलानि पक्वानि वेलोचितानि टालानि
असंस्कृता इमे आम्राः बहुसंभूता
वदेद्
पाकखाद्यानि नो वदेत् । वेध्यानि इति नो वदेत् ॥ बहुनिर्वर्त्तितफलाः ।
भूतरूपा इति वा पुनः ॥