SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८ संस्कृत - तथैव - महतः प्रेक्ष्य नैवं भाषेत वृक्षान् अलं प्रासाद-स्तम्भाभ्यां तोरणेभ्यो मूल परिघार्गल नोभ्यः पीठकाय 'चंगवेराय' च यन्त्रयष्ट्य वा नाभये वा आसनं शयनं यानं भूतोपघातिनीं मूल- तहेब गत्वोद्यानं पर्वतान् वनानि च । प्रज्ञावान् ।। गृहेभ्यश्च । उदकद्रोण्यै ॥ संस्कृत - तथैव दशर्वकालिकसूत्र गंतुमुज्जाणं पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए एवं भासेज्ज पनवं ॥ जाइमंता इमे रुक्खा बीहवट्टा पयायसाला विडिमा वए वरिसणि महालया । ति य ॥ अलं लाङ्गलाय 'मयिकाय' स्यात् । गण्डिकायै वा अलं स्यात् ॥ भवेद्वा किञ्चिदुपाश्रये । भाषां नैवं भाषेत प्रज्ञावान् ॥ (३०-३१) गत्वोद्यानं पर्वतान् वनानि च । वृक्षान् महतः प्रेक्ष्य एवं भाषेत प्रज्ञावान् ॥ जातिमन्त इमे वृक्षाः दीर्घवृत्ताः महान्तः । विटपिनः वदेद दर्शनीया इति च ।। प्रजातशाला (३२-३३) तहा फलाई पक्काई पायखज्जाई नो वए । वेलोइया ' टालाई असंथडा इमे अंबा बहुसंभूया वेहिमाइ त्ति नो वए ॥ बहुनिवट्टिया फला । भूयरुव त्ति वा पुणो ॥ वएज्ज संस्कृत - तथा फलानि पक्वानि वेलोचितानि टालानि असंस्कृता इमे आम्राः बहुसंभूता वदेद् पाकखाद्यानि नो वदेत् । वेध्यानि इति नो वदेत् ॥ बहुनिर्वर्त्तितफलाः । भूतरूपा इति वा पुनः ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy