SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५२ मूल मल - संस्कृत - तथैव परुषा भाषा (११) मूल तहेव फरसा भासा गुरुभूओवधाइणी । सच्चा विसा न वत्तव्वा जओ पावस्स आगमो ॥ गुरुभूतोपघातिनी । सत्यापि सा न वक्तव्या यत पापस्य आगमः ॥ ( १२ – १३ – १४ ) काणेति पंडगं पंडगे त्ति वा । तेणं चोरे त्ति नो वए ॥ जेवहम्मई । न तं भासेज्ज पनवं ॥ साणे वा वसुले त्तिय । नेवं भासेज्ज पन्नवं ॥ तहेब काणं बाहियं वा वि रोगि ति एएन आयामावदोन्न तहेव होले गोले ति दमए दुहए वावि वट्ठेण परो संस्कृत -- तथैव काणं 'काण' इति व्याधितं वापि रोगोति एतेनान्येन वार्थेन दशवंकालिकसूत्र आचारभावदोषज्ञो तथैव 'होल' 'गोल' इति 'द्रमको ' दुर्भगश्चापि अज्जिए पज्जिए वावि पिउस्सिए भायणेज्ज ति हले हले ति अन्न त्ति होले गोले वसुले त्ति नामधिज्जेण णं बूया जहारिहमभिगिज्ज पण्डकं 'पण्डक' इति वा । स्तेनं 'चोर' इति नो वदेत् ॥ परो हन्यते । ( १५ – १६ – १७ ) न तं भाषेत प्रज्ञावान् ॥ 'श्वा' वा 'वृषल' इति च । नैवं भाषेत प्रज्ञावान् ॥ अम्मो माउस्सिय त्तिय । धूए नत्त लिए त्तिय ।। भट्टे सामिणि गोमिणि । इत्थियं नेवमालवे ॥ इत्थोगोत्तरेण वा पुणो । आलवेज्ज लवेज्ज वा ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy