SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३८ दशवकालिकसूत्र संस्कृत- त्रसकायं न हिसति मनसा वचसा कायेन । त्रिविधेन करणयोगेन संयताः सुसमाहिताः॥ त्रसकायं विहिंसन् हिनस्ति तु तदाश्रितान् । वसांश्च विविधान् प्राणान् चाक्ष षांश्चाचाक्ष षान् ।। तस्मादेनं विज्ञाय दोषं दुर्गतिवर्धनम् । त्रसकाय समारंभं यावज्जीवं वर्जयेत् ।। (४७-४८) मूल- जाइ चत्तारिऽभोज्जाइं इसिगाहारमाईणि । ताइ तु विवज्जतो संजमं अणुपालए । पिंड सेज्जं च वत्थं च चउत्थं पायमेव य । अकप्पियं न इच्छेज्जा पडिगाहेज्ज कप्पियं ।। संस्कृत- यानि चत्वार्यभोज्यानि ऋषिणाऽहारादीनि । तानि तु विवर्जयन् संयममनुपालयेत् ॥ पिंडं शय्यां च वस्त्रं च चतुर्थ पात्रमेव च । अकल्पिकं नेच्छेत् प्रतिगृह्णीयात्कल्पिकम् ॥ (४९-५०) मूल- जे नियागं ममायंति कोयमुद्दे सियाहडं । वहं ते समणुजाणंति इय वृत्तं महेसिणा ॥ तम्हा असण-पाणाई कोयमुद्दे सियाह । वज्जति ठियप्पाणो णिग्गंथा धम्मजोविणो॥ संस्कृत- ये नित्या ममायन्ति क्रोतमोद्देशिकाहृतम् । वधं ते समनुजानन्ति इत्युक्त महर्षिणा ।। तस्मादशनपानादि क्रोतमौद्देशिकाहृतम् । वर्जयन्ति स्थितात्मानः निर्ग्रन्था धर्मजीविनः ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy