SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ मूल- संस्कृत — तत्रदं प्रथमं अहिंसा निपुणं मूल (e) तत्थिमं पढमं ठाणं महावीरेण अहिंसा निउणं विट्ठा सम्बभएस मूल जावंति लोए मूल ते जाणमजाणं वा सध्वे जीवा वि इच्छंति तम्हा पाणिवहं घोरं संस्कृत — यावन्तो लोके प्राणाः स्थानं महावीरेण दृष्टा सर्वभूतेषु संस्कृत — आत्मार्थं परार्थं वा मृषावादश्च अविश्वासश्च दशवैकालिकसूत्र थावरा | ( १० – ११ ) पाणा तसा अदुव न हणे णो वि घायए ॥ जीविउ न मरिज्जिउ । निग्गंथा वज्जयंति णं ॥ देसियं । संजमो ॥ त्रसा अथवा स्थावराः । न हन्यान्नोऽपि घातयेत् ॥ जीवितु तान् जानन्नजानन् वा सर्वे जीवा अपीच्छन्ति न मतुम् । तस्मात् प्राणिवधं घोरं निग्रन्था वर्जयन्ति णं ॥ (१२-१३ ) अप्पणट्ठा परट्ठा वा कोहा वा जइ वा भया । हिंसगं न मुसं बूया नो वि मुसावाओ य लोगम्मि अविस्सासो य भूयाणं अन्नं वयावए ॥ सव्व साहूहि तम्हा मोसं देशितम् । संयमः ॥ क्रोधाद्वा यदि वा भयात् । हिंसकं न मृषा ब्रूयात् नोऽप्यन्यं वादयेत् ॥ सर्वसाधुभिर्गर्हितः । लोके भूतानां तस्मान्मृषा विवर्जयेत् ॥ गरहिओ । विवज्जए ॥ (१४-१५) चित्तमं तमचित्त वा अप्पं वा जइ वा बहु । पि ओग्गहंसि दंतसोहणमेतं अजाइया ॥ तं अप्पणा न गेव्हंति नो वि गेण्हावए परं । अनं वा गेहमाणं पि नाणुजाणंति संजया ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy