SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२४ दशवकालिकसूत्र मूल- नन्नत्थं एरिसं वृत्त जं लोए परमदुच्चरं । विउलट्ठाणमाइस्स न भूयं न भविस्सई ।। संस्कृत- नान्यत्र ईदृशमुक्त यल्लोके परमदुश्चरम् । विपुलस्थानभागिनः न भूतं न भविष्यति ।। मूल- सखड्डगवियत्ताणं वाहियाणं च जे गुणा । अखंडफुडिया कायव्या तं सुणेह जहा तहा ॥ संस्कृत-- सक्षुल्लकव्यक्तानां व्याधितानां च ये गुणाः । अखण्डा स्फुटिताः कर्तव्याः तान् शृणुत यथा तथा ॥ मूल दस अट्ठ य ठाणाई जाइं बालोवरज्माई । तत्थ अन्नयरे ठाणे जिग्गंथत्ताओ भस्सई ॥ वयछक्कं कायछक्कं अकप्पो गिहिमायणं । पलियंकं निसज्जा य सिणाणं सोहवज्जणं ॥ संस्कृत-- दशाष्टौ च स्थानानि यानि बालोऽपराध्यति । स्टान्यतरामद स्थाने निर्ग्रन्थत्वाद् अश्यति । व्रतषट्कं कायषट्कं अकल्पो गृहिभाजनम् । पर्यको निषद्या च स्नानं शोभा-वर्जनम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy