SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र संस्कृत- स्यादेकको लब्ध्वा विविधं पान-भोजनम् । भद्रकं भद्रकं भुक्त्वा विवर्ण विरसमाहरेत् ।। जानन्तु तावदिमे श्रमणा आयतार्थी अयं मुनिः । सन्तुष्टः सेवते प्रान्तं रूक्षवृत्तिः सुतोषकः ।। पूजनार्थी यशोकामी मान - सन्मान - कामकः । बहु प्रसूते पापं मायाशल्यं च करोति ।। मूल-- सुरं वा मेरगं वावि अन्न वा मज्जगं रसं । ससक्खन पिबे भिक्खू जसं सारक्खमप्पणो॥ संस्कृत- सुरां वा मेरकं वापि अन्यद्वा माद्यकं रसम् । स्व-(स) साक्ष्यं न पिबेद् भिक्षुः यशः संरक्षन्नात्मनः ।। (३७) मूल- सिया एगइओ तेणो न मे कोइ वियाणई । तस्स पस्सह दोसाइं निर्या च सुणेह मे ॥ संस्कृत- पिबति एककः स्तेन न मां कोपि विजानाति । तस्य पश्यत दोषान् निकृति च शृणुत मम ।। मूल- वड्ढई सोंडिया तस्स माया मोसं च भिक्खुणो । अयसो य अनिव्वाणं सययं च असाहुया ।। संस्कृत- वर्धते शौण्डिता तस्य माया मृषा च भिक्षोः । अयशश्चानिर्वाणं सततं च असाधुता ॥ मूल- णिच्चुव्वेगो जहा तेणो अत्तकम्मेहि दुम्मई । तारिसो मरणंते वि नाराहेइ संवरं ॥ संस्कृत- नित्योद्विग्नो यथा स्तेनः टात्मकमा दुर्मतिः । तादृशो मरणान्तेऽपि नाराधयति संवरम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy