SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११२ दशवकालिकसूत्र संस्कृत- स्त्रियं पुरुषं वापि डहरं वा महान्तम् । ___ वन्दमाणो न याचेत नो चैनं परुषं वदेत् ।। (३०) मूल- जे न वंदे न से कुप्पे वंदिओ न समुक्कसे । एवमन्ने समाणस्स सामण्णमणुचिट्ठई । संस्कृत- यो न वन्दते न तस्मै कुप्येत वन्दितो न समुत्कर्षेत् । एवमन्वेषमाणस्य श्रामण्यमनुतिष्ठति ॥ (३१-३२) मूल- सिया एगइओ लद्ध लोभेण विणिगृहई । मा मेयं वाइयं संतं बठूर्ण सयमायए । अत्तद्वगुरुओ लुडो बहुं पावं पकुब्बई । दुत्तोसओ य से होइ निव्वाणं च गच्छई ।। संस्कृत- स्यादेकको लब्ध्वा लोभेन विनिगूहते । मामेदं दर्शितं सत् दृष्ट्वा स्वयमादद्यात् ।। आत्मार्थगुरुको लुब्धः बहुं पापं प्रकरोति । दुस्तोषकश्च स भवति निर्वाणं च न गच्छति ।। मूल सिया एगइओ लबु विविहं पाण-भोयणं । भद्दगं महगं मोच्चा विवणं विरसमाहरे ॥ जाणंतु ता इमे समणा आययट्ठी अयं मुणी । संतुट्ठो सेवई पंतं लहवित्ती सुतोसओ। पूयणट्ठी जसोकामी माण- सम्माण - कामए । बहुं पसई पावं मायासल्लं च कुब्बई ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy