SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पंचमं पिंडेसणा अज्झयणं (बीओ उद्देसो) (१) मूल- पडिग्गहं संलिहिताणं लेव-मायाए संजए । दुगंधं वा सुगंध वा सव्वं भजे न छड्डए । संस्कृत- प्रतिग्रहं संलिह्य लेप-मात्रया संयतः । दुर्गन्धं वा सुगन्धं वा सर्वं भुजीत न छर्देत् ।। (२) सेज्जा निसोहियाए समावन्नो व गोयरे । अयावयट्ठा भोच्चाणं जइ तेणं न संथरे । संस्कृत- शय्यायां नषेधिक्यां समापन्नो वा गोचरे । अयावदर्थं भुक्त्वा णं यदि तेन न संस्तरेत् ॥ मूल मूल- तओ काणमुन्न भत्त-पाणं गवेसए । विहिणा पुव उत्तण इमेणं उत्तरेण य॥ ततः कारणे उत्पन्ने भक्त-पानं गवेषयेत् । विधिना पूर्वोक्तेन अनेन उत्तरेण च ॥ १०.
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy