SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (५५-५६) उद्दे सियं कोयगडं पूईकम्मं च आहडं । अझोयर पामिच्चं मोसजायं च वज्जए॥ उग्गमं से पच्छेज्जा कस्सट्ठा केण वा कडं । सोच्चा निस्संकियं सुद्धं पडिगाहेज्जा संजए । संस्कृत- औद्देशिकं क्रोतकृतं पूतिकर्म चाहृतम् । अध्यवतर प्रामित्यं मिश्रजातं च वर्जयेत् ॥ उद्गमं तस्य पृच्छेत् कस्याएं केन वा कृतम् । श्रुत्वा निःशङ्कितं शुद्ध प्रतिगृह्णीयात् संयतः॥ (५७-५८) मूल- असणं पाणगं वावि खाइमं साइमं तहा । पुप्फेसु होज्ज उम्मीसं बीएसु हरिएसु वा॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं । बैंतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । पुष्पर्भवेदुन्मिश्र बीजहरितर्वा । तद् भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (५६-६०) असण पाणगं वावि खाइमं साइमं तहा । उदगम्मि होज्ज निक्खित्त उत्तिगपणगेसु वा॥ तं भवे मत्त-पाणं तु संजयाण अकप्पियं । बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ -मूल
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy