SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 2 . दशवकालिक सूत्र (४६-५०) मूल- असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा पुण्णट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं । वितियं पडियाइक्ले न मे कप्पइ तारिसं॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । यज्जानीयात् शृणुयाद्वा पुण्यार्थं प्रकृतमिदम् ।। तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षोत न मे कल्पते तादृशम् ।। (५१-५२) मूल- असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणेज्जा सुणेज्जा वा वणिमट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । यज्जानीयात् शृणुयाद्वा वनीपकार्थ प्रकृतमिदम् ।। तद् भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (५३-५४) मूल- असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणेज्जा सुणेज्जा वा समणट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं । बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । यज्जानीयात् शृणुयादा श्रमणार्थ प्रकृतमिदम् ।। तद् भवेद् भक्त पानं तु संगतानामका कम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy