SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ - AHARSHE मपि चतुर्विधतपावरेण मोक्षं खेने तथान्योऽपि जीवस्तपसः पापं कौघं निहत्य समूखघातं विनाश्य अचिरेण' स्वरूपकाखेन अपवर्ग अपनष्टरागादिवर्ग मोदं खजते प्रामोतीत्यर्थः ॥५॥ पुनरप्युदाहरति यथा सुवर्णस्य शुचिखरूपं दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निदत्य ज्योतिस्तपस्तहिशदीकरोति ॥६॥ व्याख्या-यथा येन न्यायेन तपसः प्रजावं जानीष्व । यथा सुवर्णस्य काञ्चनस्य दीप्तः सप्रकाशप्रजावान् शुचिस्व-3 रूपं जात्यं रूपनैर्मध्यं कृशानुरग्निः प्रकटीकरोति मवाळादितत्वेनाप्रकटः सन् स्पष्टं दर्शयति । तथा तेनैव न्यायेन , आत्मनो जीवस्य ज्योतिः सर्वनावाविर्जावकं शुभचैतन्यं तपः प्रोक्तरूपं कर्मरजः कर्ममवधूलिं निहत्य विनाश्य विशदीकरोति कर्ममलाळादितमशुषं सत् मलं प्रज्वाय सर्वावनासयुकं शुद्धं करोतीत्यर्थः ॥६॥ तपोमाहात्म्यमेवाह (स्रग्धरावृत्तम् ) बाह्येनान्यन्तरेण प्रथितवहुनिदा जीयते येन शत्रुश्रेणी बाह्यान्तरंगा धरतनृपतिवनावलब्धप्रढिम्ना । । यस्मात्प्राउ वेयुःप्रकटित विनवा खब्धयः सिद्धयश्च वन्दे खर्गापवर्गार्पणपटुसततं तत्तपो विश्ववन्द्यम् । S
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy