SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 15-25+4 AIRSANAS ___ व्याख्या-यत्तपःशक्तिसामर्थ्य गरीयसां महाविशालसमुन्नतशिखरनृतां ईदृशानामपि जूधरपुर्धराणां प्रोक्तविशेषणविशिष्टा ये धराः पर्वतास्तेन्योऽपि उर्धरा विकटा वजेणापि उर्नेद्यत्वात्तेपां । निकाचितानामपि निकाचितानि गाढतरतीनकपायरसवशवछत्वाउपक्रमोपशामणापवर्तनासंक्रमणायोग्यत्वेन केवल विपाकवेद्यानि तर्हि शिथिलवानां तु कि वाच्यं? तेषामपि कर्मणां ज्ञानावरणीयादीनां विनेदनेऽपुनर्विनाश्यत्वेन विनाशने वज्रमिवातितीवं पर्वतविनाशने वज्र, * सुरेशायुधं दंलोलिः वनं यथा पर्वतनेदे तीक्ष्णं वर्तते तथा तपोऽपि प्रोक्तकमजेदने वज्रादप्यतितीवं तीक्ष्णं वर्तते तस्मै । प्रोक्तशक्तिसंपन्नाय अद्भुतायाचिन्त्यमहिम्ने तपसे तपोगुणाय नमोऽस्तु जूयो नूयो मे प्रणतिवत्वित्यर्थः ॥॥ सोदाहरणं तपःमनावं स्तुवन्नाह- . (उपजातिवृत्तम् ) किमुच्यते सत्तपसः प्रनावः कठगेरकर्मार्जितकिल्बिषोऽपि । दृढप्रहारीव निहत्य पापं यतोऽपवर्ग लजतेऽचिरेण ॥५॥ व्याख्या-अहो आत्मन् सत्तपसः सतः समीचीनस्यानिरासीमावेनातिचाररहितस्य कृतस्य तपसोऽनशनध्यानादि? साधुसमाचारस्य अन्नावः सामर्थ्य महिमा किमुच्यते किं मया वक्तुं शक्यते ? नैव शक्नोमि । यतो यस्मात्तपसः प्रजावात् ई कोरकर्मार्जितकिटिबषोऽपि कगेराणि तिवालस्त्रीगोवधादीनि कर्माणि महानीचाकृत्यसमाचरणानि तैरर्जितं समुपा-3 है र्जितं किबिषं पापकर्मराशिर्येन स तथान्तः प्राणी सोऽप्यास्तामनीदृशः। दृढप्रहारी स इव यथासौ कृततथाविधक- है, +%AC-A-GPS
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy