SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॐ नमः सिध ॥अथ शान्तसुधारसः ; सटीक प्रथमः प्रकाशः। विदितसकलविधा योगिनो बम्दनीया विजितसकखदोषणयो येन जाताः ! मुनिशिवपभयाने स्पन्दनं शीप्रयायि प्रतिदिनरसनीयं शान्तपीयूषपानम् ॥ शान्तसुधारसप्रन्मः श्रीविनयविजयवाचकवरविहितः। व्यास्यायते किचिन्मया स्वयमतिनश्योपकाराय ॥ हहि सर्वेषापि हितैषिणा संसारिजन्तुना सर्वपुःखपरिजिहीर्षया मोक्षसाधने प्रयतितम्यं । मोक्षसाधनेषु सर्वेषु । मनःशान्तिरेव प्रधाना । सा चानित्यादिशुजनावनानावितमनोनिः प्राप्यतेऽतस्तदर्भिनिरनन्तरसूचिता भावना जाव, नीयाः। ताच प्रकरणादिषु निबधाः सुखं नावनीयाः संपद्यन्ते । अतः पाठकवर्याः स्वपरोपकाराय पोमशनिः प्रकाशैः शान्तसुधारसानिधानेन शाखेप जावयन्ति। तत्रादौ विघ्नोपशान्तये चिकीर्पितशास्रपरिसमाप्तिकामनया वाशीमगखमाह- *
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy