SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ यत्र दुःखार्तिगददवलवैरनुदिनं दह्यसे जीव रे।हन्त तत्रैव रज्यसि चिरं मोहमदिरामददीवरे, क॥'s el व्याख्या-रे जीव यत्र दुःखार्तिगददवलवैरनुदिनं दह्यसे हन्त रे मोहमदिरामददीव तत्रैव चिरं रज्यसे रे निर्विचार रे जीव किं न बुध्यसे यत्र संसारे विषयादिके च त्वं दुःखार्तिगददवलवैः दुःखानि उर्गतिपुर्खन्नाजीविकारोगशोकप्रस्नवानि कष्टानि अर्तयश्चिन्तासंतापोद्भूता मनस उच्चाटविशेषाः गदाः कुष्ठनगंदरसन्निपाता दमह रोगास्त एव त्राससंता पकारित्वेन दवलवा दवाग्निस्फुलिङ्गास्तैः अनुदिनं प्रतिदिवसं संततं दह्यसे दग्धमनोवाक्कायो जवसि । हन्तेति खेदे रे है मोहमदिरामदक्षीव रे मोहमदिरामत्तनष्टबुधे तत्रैव प्रोक्तस्वरूपे नवे विषये च चिरं वर्षशतादिपर्यन्तं रज्यसे रञ्जितस कलात्मप्रदेशैः प्रमुदितो नवसि, परंतु स्वहिताय नोद्यवसीत्यर्थः ॥६॥ दर्शयन् किमपि सुखवैनवं संहरंस्तदथ सहसैवरे। विप्रलंजयति शिशुमिवजनं कालबटुकोऽयमत्रैवरे,क | व्याख्या-अयं कालबटुको जनं किमपि सुखवैनवं दर्शयन् अथ सहसैव तत्संहरन् अत्रैव शिशुमिव विप्रखंजयति, अयं सर्वलोकप्रसिद्धः कालोऽहोरात्रादिवर्तनारूपः स एव बटुकः मार्गघातिग्रन्यिछेदको वा तस्करो निकुको वा । जन । निर्विवेकिसुखानिलापिलोकं प्रति । किमपि यत्किञ्चित्तुवरूपं सुखवैनवं सुखं संकटपकष्टिपतस्त्रीपुत्रविषयधनादिप्रेम्णा * सातादिबुद्धिः वैजवं संपत्परिवारराज्यैश्वर्यादि तयोः समाहारधन्धे कृते । तदर्शयन् चर्मदृशा ग्राहयन् । अथ दर्शनाद-15 नन्तरं सहसैव तत्संहरन् सहसाऽस्मादेकहेलया तत्पूर्वदर्शितसुखवैनवं संहरन्नविद्यमानमदृश्यं कुर्वन् अत्रैव विद्यमान
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy