SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ दशा तद्रूपा श्रवस्था तस्या वशोऽधीनः पुरीपमथनादिविझवनां यासि । जातु तत्रैव जवे कदाचित् । तारुण्यमदमत्त रे तारुण्यं यौवनवयस उदयस्तेन हेतुना मदमत्तो बलरूपकामोदयादिमदेन गर्वेण मत्तः गर्वान्धो जवसि । जातु तत्रैव जन्मनि कदाचिघार्धक्ये उर्जयजराजर्जरः मुखेन जेया या जरा वलादिहानिस्तया जर्जरः सर्वाङ्गजीर्णत्वं गतः सन् परा-8 नूयसे । जातु कदाचित्तत्रैव चरमावस्थायां । पितृपतिकरायत्त रे अन्तकहस्ते प्राप्तः सन् सर्वं हित्वा नवान्तरं यासीति लाजवात् किं नोदिजसे धिक् त्वामित्यर्थः॥४॥ . पुनरपि जवेऽसमञ्जसं नवति तच्चिन्तयेत्याह व्रजति तनयोऽपि ननु जनकतां तनयतां ब्रजति पुनरेष रे । जावयन्विकृतिमिति नवगतेस्त्यजतमां नृनवशुजशेष रे, क० ॥५। व्याख्या-ननु तनयोऽपि जनकतां ब्रजति । एष पुनस्तनयतां व्रजति । इति जवगतेर्विकृति जावयन् त्यजतमा नृन-8 वशुनशेष रे, नन्विति कोमलामंत्रणे हे मन्दमतिचेतन संसारे पूर्व य इति शेषः, तनयोऽपि पुत्रोऽपि सत् स जनकतां ।। पितृत्वं व्रजति गति प्राप्नोतीति यावत् । तापसश्रेष्ठिरादुकपुत्रयोरिव । एष पुनर्जनकस्तु तनयतां पुत्रत्वं ब्रजति बनते । तयोरिव । इत्येवंरूपां नवगतः संसारवर्तनायाः विकृति विपर्यासस्वनावं जावयन् हृदये विचारयन् त्यजतमां यथा पुन-8 रत्रागमनं न स्यात्तथा प्रकर्षेण नवहेतून् परिहर । अद्यापि तव नृनवशुजशेषः नृनवो नरजन्म तस्य शुनं पुण्यकर्म तस्य । शेषः कियानंशोऽस्तीत्यतः प्रयत्नं कुर्वित्यर्थः ॥ ५॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy