SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ REntries *5*OSSOSPESES ( त्मस्वरूपं । चिन्तय ध्यायस्व । कोऽपि कश्चिदशो वदति ममास्मिन पक्षपातो नास्ति यथास्थितमेव मयोकं इति जापति, न तु पक्षपातं मुञ्चति, स करीर चिनोति मुखकंटकाकीर्णमविश्रामपदं पापराशिकरीरतरं चिनोति समुपार्जयति । श्र न्योऽमायावी मध्यस्थोऽपक्षपातित्वेन । सहकारं सुखसंपादकसायमधुरफलिनं पुण्यमाकन्दं चिनुते समुत्पादयन् वर्त हूँ तेऽतो यसोचते तत्कुर्वित्यर्थः ॥२॥ __ योऽपि न सहते हितमुपदेशं तऽपरि मा कुरु कोपं रे। निष्फलया कि परजनतध्या कुरुप निजसुखलोपं रे, अनु० ॥३॥ * व्याख्या-हे आत्मन् त्वं योऽपि कश्चित्कदाग्रही हितोपदेश यथार्थवस्तुस्वरूपमयजिनाद्यवहितधर्मोपदेशं न सहते ६ सत्यत्वेने न श्रद्दधात्यपि, तदनुपानं तु दूरेऽस्तु, सत्येन रोचयत्यपि न । तऽपरि कोपं मा कुरु तस्योपरि रुष्टो मा जव। * कुतोऽयं निषेधः ? यतो निष्फलया स्वपरोपकारसिधिरहितया परजनतध्या अन्यजनानां चिन्तया संतापेन च । निजसु, खलोपं स्वात्मनः सुखविनाशं । किं निरर्थकं कुरुषे विदधासीत्यर्थः ॥ २ ॥ सूत्रमपास्य जडा नाषन्ते केचन मतमुत्सूत्रं रे। किं कुर्मस्ते परिहृतपयसो यदि पीयन्ते (पिबन्ति ) मूत्रं रे, अनु० ॥४॥ र व्याख्या केचन कियन्तो जमा मूर्खशिरोमणयः। सूत्रं सुशास्त्राधारं । श्रपास्य परिहत्य । लाषन्ते स्वेच्छयैव यहा 6156945
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy