SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रथ गेयपद्याष्टकेन माध्यस्थ्यजावनां विनावयन्नाह __ अनुजव विनय सदा सुखमनुनव औदासीन्यमुदारं रे। कुशलसमागममागमसारं कामितफलमन्दारं रे, अनु० ॥१॥ व्याख्या-हे विनय हे गुणानुयायिचेतन । उदारमितरसर्वसुखेन्यः प्रधानं । औदासीन्यं सुखं सदाऽनुजव उदासीने मध्यस्थस्वनावे नवं संपन्नं यत्तदौदासीन्यं सुखमानन्दस्वनावं त्वं सदा निरन्तरं सर्वकालमनुलव स्वरूपेण प्रीतिपरसोत्पादनेन च वेदय । कीदृक् तदित्याह- कुशलसमागमं कुशलः सर्वाकट्याणवर्जितो मोक्षस्तस्य समागमः संगतिः रागक्षेपपदाजावान्मुक्तात्मतुझ्यस्वनावत्वात् यस्मिन् स तं । श्रागमसारं आगमस्याध्ययनश्रवणमननरूपस्य सारं निष्पक्षपातेन तत्त्वस्य परीक्षणग्रहणादरस्वजावत्वान्मक्षणतुट्यं । कामितफलमन्दारं स्वानीप्टकार्यसिद्धर्मन्दारं कट्पवृक्षनृतं सहामुद्दिष्टकार्य तेषामवश्यमेव निष्पद्यतेऽतो माध्यस्थ्यं नजेत्यर्थः ॥१॥ परिहर परचिन्तापरिवारं चिन्तय निजमविकारं रे। वदति कोऽपि चिनोति करीरं चिनुतेऽन्यः सहकारं रे, अनु० ॥२॥ * व्याख्या-हे आत्मन् त्वं परचिन्तापरिवार परेपामात्मनो जिन्नशरीरधनस्वजनादीनां चिन्तापरिवारं रक्षणार्जनपा खनादिकृते समुनवधिकहपजालं । परिहर वर्जय मा कुरु । अविकारं समुनवविगमादिविकाररहितं । निजमविनश्वरमा
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy