SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ KORISHISEISUS$OSHOSHIGA * समग्राजिलापो येषां ते वीतरागाः सर्वथेलारहिता इति यावत् ते धन्याः कृतपुण्याः। एवं सर्वत्र धन्यशब्दसंवन्धः है र कार्यः। त्रैलोक्ये गन्धनागाः य एव त्रैलोक्ये बिनुवनजनसमूहे गन्धनागा विहारपवनगन्धप्रसरमात्रप्रनावादेव प्रशमि-2 5 तरोगोपजवमारीततिरूपकुजगजेषु गन्धहस्तिनस्ते धन्याः । सहजसमुदितज्ञानजामदिरागाः सहज पूर्वजन्मान्तरात्सार्ध-15 मागतमनादितः स्वनावनूतमपरोपदिष्टं ज्ञानं मतिश्रुतावधित्रिविधं परोक्षप्रत्यक्षविषयवोधस्तेन जाग्रत् गावतारसमयादारन्य जागरायसानो विरागो नवनिवासारिकता येषां ते धन्याः। तथा ये आत्मशुझ्या आत्मनो जीवस्य शुद्धिः । सधिवेकात्मवर्धमानोज्ज्वलक्ष्माजवादिनिर्मलपरिणतिस्तया । सकलशशिकलानिर्मलध्यानधारामध्यारुह्य कृतसुकृतशतो4 पार्जिताईन्त्यलक्ष्मी मुक्तेरारात्प्रपन्नाः सकतः परिपूर्णमंडलपूर्णिमासत्कः शशी चन्मस्तस्य याः कलाः समग्रकान्तितर- * युक्तरश्मयस्तासामिव या निर्मला चलनादिसर्वदोपवर्जितविमला ध्यानयोधर्म्यशुक्योर्धाराऽन्यान्यान्तर्मुहूर्तपरिमाणरूपाणां ध्यानानामखमा सन्ततिः तां अध्यारुह्य आधिक्येन प्रवर्धमानगुणप्रकर्यत्वेनारुह्य समारोहणं कृत्वा सुकृतानां शतानि सुकृतशतानि कृतानि निष्पादितानि सुकृतशतानि तैरुपार्जिता स्वहस्तप्राप्तकृता आर्हन्त्यलदमी अर्हतां लक्ष्मीः सर्वपूज्यत्वप्रातिहार्यातिशयसमन्वितत्वादिपा विजूतिः सा आर्हन्त्यलक्ष्मीस्तां प्राप्य ये मुक्केर्मोक्षस्य श्रारान् श्रारा जवसमुजानिर्गठतां निरपायनिर्गममार्गाः क्षायिकगुणरत्नत्रयादिलानरूपास्तीरप्रदेशास्तान प्रपन्नाः संप्राप्तास्ते धन्याः सफलीकृता वरा इत्यर्थः ॥१॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy