SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्दशः प्रकाशः ॥ उक्तस्त्रयोदशः प्रकाशः । श्रथ चतुर्दशः प्रोच्यते । तस्य चायं संबन्धः - त्रयोदशे प्रकाशे मैत्री कथिता, मैत्रीजावितात्मा गुणवान् जवति । गुणवांस्तु परगुणान् स्तुवन् प्रमुदितो जवती त्यनेन संबन्धेनायातां प्रमोदभावनां विजावयन्नाह । तस्याश्चायमादिमः श्लोकः ( स्रग्धरावृत्तम् ) धन्यास्ते वीतरागाः क्षपकपथगतिक्षीणकमपरागात्रैलोक्ये गन्धनागाः सहजसमुदितज्ञानजाय द्विरागाः । ध्यारुह्यात्मशुध्ध्या सकलशशिकला निर्मलध्यानधारा मारान्मुक्तेः प्रपन्नाः कृत सुकृतशतोपार्जिताई न्त्यलक्ष्मीम् ॥ १ ॥ व्याख्या - हे चेतन ये रूपकपथगतिक्षीणकर्मोपरागा ये सुकृतिनः रूपकपथगतिः क्षपकाः समूलकाषकषण विनाशेन विनाशकाः तेषां पंथा मोहनीय कर्मतरुकन्द निष्कासन रूपमार्गः तस्मिन् या गतिः कूपकश्रेणयाध्वारोहणरूपा प्राप्तिस्तया क्षीणो निःसत्ताकीकृतः कर्मोपरागो जीवेन्दोः कर्मरानुग्रासमालिन्यं येषां ते तथाविधाः । वीतरागाः वीतो नष्टो रागः
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy