SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ - CA ३ प्रतिपत्ती देवकुर्वधिकारः उद्देशः२ सू० १४७ AGARIASISATELANGANA रकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि-विगन्धं शरीरमलादि, पूतीति वा, पूति-कुथितं स्वस्वभावच- लितं त्रिवासरवटकादिवत् , दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत् , अचोझं-अपवित्रमस्थ्यादिवत् , भगवानाह-नायमर्थः समर्थों, व्यपगतस्थाणुकण्टकहीरशर्करातृणकचवरपत्रकचवराशुचिपूतिदुरभिगन्धाचोमपरिवर्जिता उत्तरकुरव. प्रज्ञप्ताः हे श्रमण! हे! आयुष्मन् ! ॥'अस्थि णं भंते' इत्यादि, अस्ति भदन्त! उत्तरकुरुपु कुरुपु, गति वा, गर्ता-महती खडा, दरीति या, दरी-मूपिकादिकृता लध्वी खड्डा, घसीति वा, घसी-भूराजिः, भृगुरिति वा, भृगुः-प्रपातस्थानं, विपममिति वा, विषम-दुरारोहावरोहस्थानं, धूलिरिति वा पत इति वा, धूलीपकी प्रतीती, चलणीति वा, चलनी-चरणमात्रस्पर्शी कर्दमः, भगवानाह-नायमर्थः समर्थः, उत्तकुरुपु कुरुपु बहुसमरमणीयो भूभागः प्रज्ञप्तो हे श्रमण! हे आयुग्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! दंसा इति वा मसका इति वा ढङ्कणा इति वा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुकाः-चंचटादयः, यूका इति वा लिझा इति ना?, भगवानाह-नायमर्थः समर्थो, व्यपगतोपद्रवाः खलु उत्तरकुरवः प्राप्ता हे श्रमण! हे आयुष्मन्! ॥ 'अत्धि णं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुपु अहय इति वा अजगरा इति वा महोरगा इति वा?, हन्त! सन्ति न पुनस्तेऽन्योऽन्यस्य तेपां वा मनुजानां काश्चिदाबाधां व्यावाघां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ॥'अस्थि णं भंते' इत्यादि, सन्ति (मदन्त) उत्तरकुरुपु कुरुषु प्रहदण्डा इति वा, दण्डाकारव्यवस्थिता प्रहा प्रदण्डाः ते चानर्थोपनिपातहेतुतया प्रतिषेध्या एं न स्वरूपतः, एवं प्रहमुशलानीति वा, प्रहगर्जितानि-पहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्रतिषेध्यानि, प्रहयुद्धानीति * * वा, ग्रहयुद्धं नाम यदेको महोऽन्यस प्रहस्य मध्येन याति, प्रहसबाटका इति वा, प्रहसनाटको नाम प्रहयुग्मं, प्रहापसव्यानीति वा ॥२८२।
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy