________________
श्रीजीवा- ग्याएणं किं समोहया मरंति असमोहता मरंति ?, गोयमा! समोहतावि मरंति असमोहतावि १प्रतिपत्ती जीवाभि० मरंति । ते णं भंते ! जीवा अणंतरं उव्वहित्ता कहिं गच्छंति ? कहिं उववजंति ?-किं नेरइएसु श्लक्ष्णखरमलयगि- उववनंति १०, पुच्छा, नो नेरइएसु उववजंति तिरिक्खजोणिएसु उववजंति मणुस्सेसु उव० नो बादरपृरीयावृत्तिः देवेसु उव०, तं चेव जाव असंखेजवासाउवजेहिं । ते णं भंते! जीवा कतिगतिया कतिआगतिया थ्वीकायौ
पण्णत्ता?, गोयमा! दुगतिया तिआगतिया परित्ता असंखेज्जा य समणाउसो!, से तं बायरपुढ- सू० १४॥२२॥
विक्काइया । सेत्तं पुढविकाइया ॥ (सू०१५).
'से किं तमित्यादि, अथ के ते श्लक्ष्णबादरपृथिवीकायिका: १, सूरिराह-लक्ष्णबादरपृथिवीकायिका: सप्तविधाः प्रज्ञप्ताः, तदेव ४ ८ सप्तविधत्वं दर्शयन्ति, तद्यथा-कृष्णमृत्तिका इत्यादि 'भेदो भाणियन्वो जहा पण्णवणाए जाव तत्थ नियमा असंखिज्जा' इति, भेदो बा-,
दरपृथिवीकायिकानां द्विविधानामपि तथा भणितव्यो यथा प्रज्ञापनायां, स च तावद् यावत् "तत्थ नियमा असंखेजा” इति पदं, स * चैवम्-किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिहमत्तिया सुकिलमत्तिया पंडुमत्तिया पणगमत्तिया, सेत्तं सण्हबायरपुढवि-8
काइया । से किं तं खरवायरपुढविकाइया', २ अणेगविहा पण्णत्ता, तंजहा-पुढवी य सकरा वालुया य उवले सिला य लोणूसे । तंबा य तउय सीसय रुप्प सुवण्णे य वइरे य ॥ १ ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलब्भवालय बायरकाये मणिविहाणा ॥ २ ॥ गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयगइंदनीले य ॥ ३॥8॥२२॥ चंदणगेरुयहसे पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकते य ॥४॥ जे यावण्णे तहप्पगारा ते समासतो दुविहा
ABCAROSAROACC00%