SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ आचा० सूत्रम् ॥१०६९॥ REOSROSORR विगेरेमां मधुर शब्दो सांभळवा न जq तथा आराम उघन वन वनखंड देरां सभा परव विगेरेमा वाजां सांभळवा न जवु तथा अट्ट अट्टालक चरित दरवाजा तथा नगरना दरवाजे शब्द सांभळवा न जq तथा त्रिक चोक चोतरो चोमुख स्थानमा न जवं तथा पाडा बळद घोडा हाथी विगेरेनां. ते कपिजल सुधीनां कळा शीखववाना स्थानमा जोवा न जवू तथा ज्यां तेमन मैथुन थां होय त्यां न जवं, तेम तेमर्नु युद्ध थतुं होय अथवा तेमनी क्रिया थती होय ते जोवा न जg से भि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियहाणाणि वा महताऽऽहयनगीयवाईयत्तीतलतालतुडियपडुप्पवाइयटाणाणि वा अन्न तह सद्दाई नो अभिसं० ।। से भि० जाव सुणेइ, तं०-कलहाणि वा डिवाणि वा डमराणि वारज्जाणि वा वेर० विरुद्धर० अन्न तह० सद्दाई नो० ॥ से भि० जाव सुणेइ खुड्डियं दारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणि पेहाए एगं वा पुरिसं वहाए नीणिजमाणं पेहाए अन्नयराणि वा तह० नो अभि० ।। से मि० अन्नयराई विरूवा महासवाई एवं जाणेज्जा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपच्चंताणि वा अन्न तह. विरूव० महासवाई कन्नसोपडियाए नो अभिसंधारिज्जा गमणाए ॥ से भि० अन्नयराई विरूव० महस्सवाई एवं जाणिज्जा तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वामज्झिमाणि वा आभरणविभूसियाणि वा गार्यताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंनाणि वा परिभायंताणि वा विछट्टियमाणाणि वा विगोवयमाणाणि वा अन्नय० नह० विरूव० महु० कन्नसोय० ॥ से भि० नो इहलोइएहिं C - R -C
SR No.010803
Book TitleAgam 01 Ang 01 Acharang Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrabahu, Shilankacharya
PublisherShravak Hiralal Hansraj
Publication Year1933
Total Pages890
LanguagePrakrit, Sanskrit, Gujarati
ClassificationManuscript, Agam, Canon, & agam_acharang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy