SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ आचा० । सूत्रम् ॥१०६८॥ ABSECREG-SCAROLOGGRESS 8/न जq. वळी. से भि. अहावेग० त० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरतियाणि वा अन्न तहक विरूव० सद्दाई कण्ण ॥ से भि० अहावे २० कच्छाणि वा प्रमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पब्वयाणि वा पब्वयदुग्गाणि वा अन्नः। अहा० त० गामाणि वा नगराणि वा निगमाणि वा र.यहाणाणि वा आसमपट्ट णसंनिवेसाणि १०६८॥ वा अन्न तह० नो अभि० ॥ से भि० अहावे. आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय तहा०सद्दाई नो अभि० ॥ से मि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह० सहाई नो अभि० ॥ से भि० अहवे. तंजहा-तियाणि वा चउक्काणि वा चच्चरराणि वा चउम्मुहाणि वा अन्न तह० सद्दाई नो अभि०॥ से भि. अहावे. तंजा-महिसकरणट्टाणाणि वा वसभक अस्सक० हत्थिक० जाव कविंजलकरणट्टा अन्न तह० नो अभि०।। से भि० अहावे. तंज० महिसजुद्धाणि वा जाव कविजलजु० अन्न तह० नो ॥ से भि० अहावे० सं० जूहियठाणाणि वा हयजू० गयजू० अन्न तह० नो अभि०॥ (सू० १६९) ते साधु कदाच कोइपण जातना शब्दोने खांभळे के वप ते क्यारा छे एटले तेनी सुंदरतानुं वर्णन सांभळे अथवा ते खेतरना। क्यारा विगेरेमा मधुर गायन विगेरे यतुं होय तो ते साभळवानी इच्छाथी त्यां न जाय वप्रथी जाणQ के तेज प्रमाणे फलिह सरोवर। सागर तलावडीओ जोवा साधुए न जq तथा त्यां वाजींत्र वागतुं होय तो पण सांभळवा न जq. तेज प्रमाणे कच्छ,राम गहन वन अथवा वनमांना पर्वतों अथवा पर्वतनाकिल्ला किल्ला पण जोवा न जवू तथा गाम नगर निगम राजधानी आश्रम पाटण सनिवेश
SR No.010803
Book TitleAgam 01 Ang 01 Acharang Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrabahu, Shilankacharya
PublisherShravak Hiralal Hansraj
Publication Year1933
Total Pages890
LanguagePrakrit, Sanskrit, Gujarati
ClassificationManuscript, Agam, Canon, & agam_acharang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy