SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आचा० ॥५२२॥ *** उद्देवव्वा, इत्थवि जाणह नत्थित्थ दोस्रो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी - से दुद्दिष्टं च भे दुस्सुयं च मे दुम्मयं च भे दुब्विण्णायं च भे उडूढं अहं तिरियं दिसासु सव्बओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं पण्णवेह - सच्चे पाणा ४ तवा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं वयं पुण एवमाइक्खामो एवं भासामो एवं परुवेमो एवं पण्णवेमो- सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयवा २ न परिधितवा ३ न परियावेयवा ४ न उदयवा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्लामि, हंभो पवाइया! किं से सायं दुखखं असायं ? समिया पविणे यावि एवं बूया - सबेसिं पाणा गं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाण महन्भयं दुख्खं तिबेमि (सू० १३३) ॥ चतुर्थाध्ययने द्वितीय उदेशकः ४-२ ॥ 'अवन्ती' जेटला 'केआवन्ती' केटलाक मनुष्य लोकमां जैनतर साधु, तथा ब्राह्मणो जुदुं जुदुं विवादरुपे बोले छे, अर्थात् % 4% सूत्रम् ॥५२२॥
SR No.010803
Book TitleAgam 01 Ang 01 Acharang Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrabahu, Shilankacharya
PublisherShravak Hiralal Hansraj
Publication Year1933
Total Pages890
LanguagePrakrit, Sanskrit, Gujarati
ClassificationManuscript, Agam, Canon, & agam_acharang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy