________________
संसारभावनायां नरकस्वरूप वर्णनम्
प्रकरण
25ESe...
.
भव
ॐ शैत्यमानमपि वक्ष्यति । इदं तु सर्वेषां साधारणं. स्वरूपं, किमित्याह-निचंधयारे त्यादि, केवलमन्धभावना कारदुःखयोरधोधोऽनन्तगुणत्वं द्रष्टव्यम् ॥ औष्ण्यशैत्यमानमाह
जइ अमरगिरिसमाणं हिमपिंड कोऽवि उसिणनरएसु । खिवइ सुरो तो खिप्पं वच्चइ विलयं अपत्तोऽवि ॥८॥ धमियकयअग्गिवन्नो मेरुसमो जइ पडेज्ज अयगोलो ।
परिणामिज्जइ सीएसु सोवि हिमपिंडरूवेण ॥८६॥ - असत्कल्पनेयम् , अकृतपूर्वत्वादित्थं, प्रायः प्रयोजनाभावाद् । अयं चेह परमार्थः-खादिरांगाररूपस्य . वह रिह यदोषण्यं ततोऽनन्तगुणं तदौष्ण्यं नरकेषु । यच्चेह मन्दमन्दपवनान्वितायां पौषमाधवृष्टौ उत्कृष्टं * शीतं ततोऽनन्तगुणं तच्छीतं नरकेषु । एते च द्वे अप्योष्ण्यशैत्ये स्वस्थाने अवस्थिते कदाचिदपि
नापगच्छतः, अधोऽधोऽनन्तगुणे च द्रष्टव्ये ॥ आद्यासु चतसृषु नरकपृथ्वीषु अतिकठिनवज्रकुड्यानि । सर्वत्र भवन्ति, तेषु च आलककल्पान्यतीव संकटमुखानि घटिकालयानि भवन्तीति दर्शयति
.