SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 'इट्ठकुटुंबस्स कए करेइ नाणाविहाई पावाई । भवचक्कम्मि भमंतो एक्को च्चिय सहइ दुक्खाई ॥६॥ सुगमे ॥ योऽपि मम स्वजनविस्तारो महानिति गर्वितमनास्तन्निमित्तं पापानि करोति तस्याप्यधिकतरकर्मबन्धं मुक्त्वा नान्यत् फलमीच्यते, दुःखांशग्राहकस्य द्वितीयस्यानुपलम्भादिति दर्शयति सयणाइवित्थरो मह एत्तियमेत्तो ति हरिसियमणेण । ताण निमित्तं पावाई जेण विहियाई विविहाई ॥६५॥ नरयतिरियाइएसं तस्स वि दुक्खाइं अणुहवंतस्स । दीसइ न कोऽवि बीओ जो अंसं गिण्हइ दुहस्स ॥६६।। गतार्थे ॥ आस्तां शेषः, चक्रिणोऽपि न कश्चिद् द्वितीय इति दर्शयतिभोत्तूण चक्किरिहिं वसिउं छक्खंडवसुहमज्झम्मि । एक्को वच्चइ जीवो मोत्तुं विहवं च देहं च ॥६७॥ एको पावइ जम्मं वाहिं वुडत्तणं च मरणं च । एको भवंतरेसुं वच्चइ को कस्स किर बीओ ? ॥६८ १. दड्ढकु-J. । ढुकु-मु०॥ ॥४७॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy