SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे अशरणभावना जण्हुकुमारो तेसु य उत्तमगुणसंजुओ सुओ जेद्यो । तेण वि य जूयविसयम्मि रंजिओ कह वि सगरनिवो ॥११॥ तो सो पभणइ पुत्तय ! जायसु मणवंछियं वरं किंपि । इयरोऽवि भणइ इच्छामि ताय ! तुन्भेहिंऽणुन्नाओ ॥१२॥ सह दंडाईरयणेहिं परिगओ बंधवेहिं सयलेहिं । वियरेउं इह भरहे सयलं वसुहं पलोयंतो ॥१३॥ तत्तो य चकवट्टी अन्नं सामंतमंतिपरिकलियं । दाऊण ताण बहुयं विसज्जए मंगलसएहिं ॥१४॥ तत्तो जण्हुकुमारो बंधूणं सट्टिसहसपरियरिओ । अरहंतचेइयाणं ठाणे ठाणम्मि पवराओ॥१५॥ पूयाओ कारवेंतो चंदतो तह य गुरुयभत्तीए । दाणाइं वियरंतो पयाउ सम्माणयंतो य ॥१६॥ कमसोऽवि य रमणिशं नाणादुमसंडमंडियं पवरं । कत्थवि कंचणमइयं फलिहमयं रयणकलियं च ।१७। । चउजोयणविच्छिन्नं उच्चत्ते अट्ठजोयणपमाणं । सुरविजाहरकिन्नं पत्तो अट्ठावयं सेलं ॥१८॥ | तस्स नियंबे सिबिरं सयलं मोत्तूण तो गया उवरिं । कइवयपरिवारजुया सहि पि हु बंधवसहस्सा ।१९। ' जोयणदीहं अद्धं तु वित्थडं तिन्नि गाउउच्चत्तं । रयणमयं तह नियनियपमाणउसभाइजिणपडिमं ॥२०॥ भाइसयथूभकलियं सिरिभरहनरिंदकारियं तत्थ । वंदति चेइयहरं चउदारं परमरमणिजं ॥२१॥ ॥ ३२॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy