SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ धन्नोऽसि तुम मुणिसीह ! जो सयं निग्गहे समत्थो वि| रोगवियणं सया विह इय अहियासेसि सम्ममिणं Rell सक्को बि सलहणिज्जो तुम्ह पसंसाए जो सया निरओ । सद्दहि पि न तीरंति तुम्ह गुणा पहु ! अउन्नेहिं इय संथुणिऊण मुर्णि सकपसंसाइवइयरं च तहा । तस्स कहि समग्गं वचंति सुरा नियं ठाणं ।२२८/ सिरिचक्कवटिसाहू सणंकुमारो वि कुमरभावम्मि | पन्नास सहस्साई वासाणं चिट्ठिऊण तहा ॥२२९॥ पन्नाससहस्साई अणुपालेऊण मंडलीयपयं । तह वासलक्खमेगं ठाऊणं चक्कवहिपए ॥२३०॥ वासाण लक्खमेगं सम्मं परिवालिऊण पव्वजं | सम्मेयसेलसिहरे गंतुं पज्जंतसमयम्मि ॥२३१॥ काऊण मासमेगं तत्थाणसणं समाहिजोएण । कालं काऊण गतो सणंकुमारम्मि कप्पम्मि ॥२३२॥ आउखए य तत्तो चविऊण महाविदेहवासम्मि । अवणीयकम्मकवओ सिन्झिस्सइ एस मुणिसीहो॥ ॥ इति श्रीसनत्कुमारचक्र'वाख्यानकं समाप्तम् ॥ अपरमपि ज्ञानिनो यत् कुर्वन्ति तदर्शयतिजे केइ जए ठाणा उईरणाकारणं कसायाणं । ते सयमवि वजंता सुहिणो धीरा चरंति महिं ।५२०) १. 'वर्ति कथान'-मु०॥ ॥४७३ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy