SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भव अशरणभावना भावना हरिः-इन्द्रोऽप्यधरितसत्वः कृतान्तकेशरिणा हरिण इव हियते ॥ छक्खंडवसुहसामी नीसेसनरिंदपणयपयकमलो। चक्कहरोवि गसिजइ ससि व्व जमराहुणा विवसो। जे कोडिसिलं वामेककरयलेणुक्खिवंति तूलं व । विज्झवइ जमसमीरो तेऽवि पईव व्वऽसुररिउणो। ये त्रिपृष्ठादिवासुदेवाः कोटिशिलां वामैककरतलेन तूलमिवोत्क्षिपन्ति, तानप्यसुराणाम्अश्वग्रीवादीनां रिपून वासुदेवान प्रदीपानिव विक्ष्यापयति यमसमीरः ॥ ततः किमित्याहजइ मच्चुमुहगयाणं एयाण वि होइ किं पि न हु सरणं । ता कीडयमेत्तेसुं का गणणा इयरलोएसु ?। ____ सुगमा ॥ अपरं च निरुपक्रमे मृत्यौ समुपस्थिते सर्वमिदमनर्थकमिति दर्शयतिजइ पियसि ओसहाई बंधसि बाहासु पत्थरसयाई । कारेसि अग्गिहोमं विजं मंतं च संतिं च ॥ अन्नाइं वि कुंटलविंटलाई भूओवघायजणगाई। कुणसि असरणो तह वि हु डंकिज्जसि जमभुयंगेण। __सुगमे ॥ येऽपि कुटुम्बधनधान्यादयस्तेऽपि निश्चितं मुमूर्पोर्न कस्यचिच्छरणमिति दर्शयतिसिंचइ उरत्थलं तुह अंसुपवाहेण किं पि रुयमाणं । उवरिद्वियं कुडुम्बं तं पि सकजेकतल्लिच्छं ॥ ॥२२॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy