SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ | इय जाव पन्नरसपुन्निमासु कीरंति जत्थ उववासा | सो सव्वसोक्खसंपत्तिनामओ तवविसेसो त्ति ॥ | दंसणनाणचरित्ताण सुद्धिहेर्ड करेज पत्तेयं । तिन्नुववासे पूएज दसणाईणि सत्तीए ॥१७॥ . ऊनोदरतातपश्च पंचविधं भवति, उक्तं च-अप्पाहार अवड्ढा विभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥ अत्र यथासंख्यं सम्बन्धः, तद्यथा-अष्टभिः कवलैरल्पाहारोनोदरता १, नवादिभिर्द्वादशान्तिकैः कवलैरुपार्छानोदरता २, त्रयोदशादिभिः षोडशान्तैर्द्विभागोनोदरता ३, सप्तदशादिभिश्चतुविंशत्यवसानः प्राप्तोनोदरता ४, पंचविंशत्यादिभिरेकत्रिंशत्पर्यन्तैः । कवलैः किंचिन्न्यूनताभिधाना ऊनोदरता ५, इयं च पंचविधाऽप्यूनोदरता प्रत्येकं त्रिभेदा भावनीया । का तद्यथा-एकादिभिः कवलैजघन्या, अष्टादिभिरुत्कृष्टा, द्वयादिभिस्तु मध्यमेति । एकैकं तीर्थकरमाश्रित्य चतुर्विशतिभिराचाम्लैर्दमयन्तीतपो भवतीति । सुमइत्थ निच्चभत्तेण निग्गओ वसुपुज्जजिणो चउत्थेण । पासो मल्लीऽवि य अट्टमेण सेसा उ छट्टेणं ॥ Real इति निष्क्रमणतपः । अहमभत्तंतंमी पासोसभमल्लिरिहनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥२॥ इति केवलतपः। निव्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छट्टेणं ॥१॥ इति निर्वाणतपः ।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy