SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ .. भवभावना प्रकरण इह स्थापना अथ भद्रोत्तरं तपः प्रति- लधुबृहत्पाद्यते, पंचग छ सत्त अह य नवोववासेहिं होइ पढमलया। अट्ठ नव पंच छच्च य , सर्वतोसत्तुववासेहिं बीया उ॥ १ ६छि चेव सत्त अट्ट य नव पंचर्हि चेव होइ । भद्रतइयलया। नव पंच छच्च ६७,१२/३४५ सत्तर्हि उववासेहिं चउत्थी उ ॥२॥ पंचमलयाइ सत्त । आदिय उववासा अट्ट नव यहोशापण छकं । तवदिवसा पणसत्तरसयमिह पणवीस तपसां पारणया ॥३॥ करण विधिः अत्र स्थापना |५|६|७|| एतेष्वपि भद्रमहाभद्रभद्रोत्तरेषु पारणकभेदाचातुर्विध्यं द्रष्टव्यमिति । अथ आचा EE५६ माम्लवर्द्धमानकं तपः प्रोच्यते, अथ प्रथममाचाम्लमलवणकांजिकमिश्रोदनाभ्यवहार- ह ज लक्षणं विधीयते, ततश्चतुर्थे, ततश्च द्वे आचामाम्ले पुनश्चतुर्थ, त्रीण्याचामाम्लानि |७|८|||५|६| पुनश्चतुर्थ, चत्वार्याचामाम्लानि पुनश्चतुर्थ, पंचाऽचामाम्लानि एवं चतुर्थातान्येकोत्तरवृद्धया तावदाचामाम्लानि वर्द्धनीयानि यावच्छतमाचामाम्लानां कृत्वा चतर्थ करोति, इह च सर्वसंख्यानतः शतं चतुर्थीनां, पंचाशदधिकानि पंचसहस्राण्याचामाम्लानां, उभयमीलने चतुर्दशभिर्वस्त्रिभिर्मासैः चतुर्विंशत्या च दिनैः सर्वमिदमतिकामति । अथ सप्तसप्तमिकाया- . ॥४१४ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy