SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे मणवयणकाजोगा सुनियत्ता तेवि गुणकरा होंति । अनियत्ता उण भजंति मत्तकारिणो व्व सीलवणं ॥ ४४८ || गतार्थे ॥ अथाऽऽसन्नभवसिद्धिकानामेवाश्रवद्वारनिरोधे प्रवृत्तिर्भवति, नान्येषामित्याहजह जह दोसोवरमो जह जह विसएस होइ वेरग्गं । तह तह विन्नायव्वं आसन्नं से य परमपयं ॥ दोषाः -- प्राणातिपातरागद्वेषकषायाद्याश्रवद्वारलक्षणाः यथा यथा च तेषामुपरमः - प्रवृत्तिनिरोधलक्षणो भवति, यथा यथा च विषयेषु - शब्दरूपादिषु वैराग्यं-विरागता भवति, तथा तथा 'से' तस्य दोषनिवृत्त्यादिमतः परमं प्रकृष्टं मोक्षलक्षणं पदमासन्नं विज्ञातत्र्यं, अनासन्नमुक्तिपदस्याऽभव्यस्य दूरभव्यस्य चेत्थं प्रवृत्त्ययोगादिति ॥ अथाऽऽश्रवद्वारसंवरणप्रवृत्त्युत्साहकं दृष्टान्तद्वयमाह एत्थ य विजयनरिंदो चिलायपुत्तो य तक्खणं चेव । संवरियासवदारत्तणम्मि जाणेज दिहंता । ४५० सुगमा ॥ कः पुनरसौ विजयनरेन्द्रः ?, उच्यते पुरमास विजयवद्धणनामं माणससरं व सच्छ्रपयं । वरकणयकमलकलियं विहसियं रायहंसेहिं ॥ १ ॥ पुण विजयनरिंदो पालइ रज्जम्मि जस्स सयकालं । कुसुमाण बंधणं निग्गहो य इंदियगणस्सेव ॥२॥ तं आसन्न मोक्ष गामिनां लक्षणवर्णनम् ॥ ४०४ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy