SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ भव चतुरिन्द्रियविपाके श्रेष्टिपुत्रकथा सव्वं पि तस्स चरियं कहेइ नाणी तयं च सोऊणं । संवेयगओ राया चिंतइ पेच्छह अहो! जीवा ॥५४ भावना असमंजसेसु वति किह णु भवसायरे परिभमंता । अवराहामावम्मि विजं निहओ निययबंधू वि॥ प्रकरणे सवर्णिदियं च पेच्छह जायमणत्थयफलं कहं तस्स? । जं तइया सचिवेण य निद्दिढ तं तहा जायं ॥ एक पि इंदियं जइ एवमणत्थयफलं तओ एत्थ । चिट्ठति अंतरंगा अजवि रिउणो बह लोए ॥५७॥ रागबोसकसाया सेसाणि य चक्खुराई करणाई । अन्नाणकामपमुहा हिंसालियमाइणो चेव ॥५८॥ ता एवमणत्थेहिं निरंतरं पूरियम्मि संसारे । संते य सिवट्ठाणे को चिट्ठइ एत्थ मंदोऽवि ? ॥५९॥ इय एवमाइ परिचिंतिऊण तत्तो महाबलो राया । गिण्हइ दिक्खं पासे अइसयनाणिस्स तस्सेव ॥१०॥ - इंदियकसायपमुहं मोहबलं सव्वमेव निदलिउँ । निरवायं संपत्तो सो सिद्धिट्ठाणमचिरेण ॥११॥ रामो य भवं भमिही इंदियवसगो अणंतयं पुरओ । पजंतेऽवि हु वोहिं पाविस्सइ कह वि किच्छेण ॥ ॥ इति श्रोत्रेन्द्रियविपाके राजसुताख्यानकं समाप्तम् ॥ अथ चतुरिन्द्रियविपाके श्रेष्ठितनयाख्यानकं कथ्यते, तद्यथाविजयउरं नाम पुरं चरतरुणिउरत्थलं व रमणीयं । गुरुउन्नइमणुपत्तं अहिलसणिज्जं च सब्बस्स ॥१॥ विस्संभरी त्ति नामेण नरवरी तत्थ वइणतेउ व्व । कयविजयाणंदो केसवो व्व साहीणसारगओ ॥२॥ ॥ ३७०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy