SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ all यथा मन्त्रौषधाभ्यां विना उग्रविषा महाकृष्णसर्पा विनाशायैव भवन्ति तथेन्द्रियाण्यपि श्रोत्रादीनि पञ्च पुंसः प्रमत्तस्य संतोषादितत्प्रतिविधानविरहितस्येहपरलोकयोर्विनाशकानि भवन्ति ॥ तथा चैतदर्थसमर्थनाय सर्वेषामपीन्द्रियाणां यथाक्रममुदाहरणान्याह सोयपमुहाण ताण य दिढ़ता पंचिमे जहासंखं । रायसुय-सेद्वितणओ गंध-महुप्पिय-महिंदा य ॥४४०॥ इह श्रोत्रस्य विनाशहेतुत्वे राजसुतो दृष्टान्तः, तद्यथानामेण बंभथलयं नयरं सुरकरिमुहं व वररयणं । चंदो व्व भुवणचंदो तत्थ निवो कुवलयानन्दो ॥१॥ अमरगुरू नामेणं चउविहमइसंजुओ तहिं मंती । रामो नामेणं नरवइस्स पुत्तो कलग्गहणे ॥२॥ विहिए लेहायरिएण अप्पिओ नरवइस्स तेणावि । जुवरायपयं एयरस देमि इय पुच्छिओ मंती ॥३॥ तेण भणियं न जोग्गो देव ! इमो निवपयस्स तो रन्ना। भणियं को किर दोसो एयस्स ? तओ भणइ मंती ॥४॥ आबालकालओ चिय वसम्मि सोइंदियं न एयस्सा अवसिदियत्तणं पुण मूलमणत्थाण सयलाण ॥५॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy