________________
all यथा मन्त्रौषधाभ्यां विना उग्रविषा महाकृष्णसर्पा विनाशायैव भवन्ति तथेन्द्रियाण्यपि श्रोत्रादीनि
पञ्च पुंसः प्रमत्तस्य संतोषादितत्प्रतिविधानविरहितस्येहपरलोकयोर्विनाशकानि भवन्ति ॥ तथा चैतदर्थसमर्थनाय सर्वेषामपीन्द्रियाणां यथाक्रममुदाहरणान्याह
सोयपमुहाण ताण य दिढ़ता पंचिमे जहासंखं ।
रायसुय-सेद्वितणओ गंध-महुप्पिय-महिंदा य ॥४४०॥ इह श्रोत्रस्य विनाशहेतुत्वे राजसुतो दृष्टान्तः, तद्यथानामेण बंभथलयं नयरं सुरकरिमुहं व वररयणं । चंदो व्व भुवणचंदो तत्थ निवो कुवलयानन्दो ॥१॥ अमरगुरू नामेणं चउविहमइसंजुओ तहिं मंती । रामो नामेणं नरवइस्स पुत्तो कलग्गहणे ॥२॥ विहिए लेहायरिएण अप्पिओ नरवइस्स तेणावि । जुवरायपयं एयरस देमि इय पुच्छिओ मंती ॥३॥
तेण भणियं न जोग्गो देव ! इमो निवपयस्स तो रन्ना।
भणियं को किर दोसो एयस्स ? तओ भणइ मंती ॥४॥ आबालकालओ चिय वसम्मि सोइंदियं न एयस्सा अवसिदियत्तणं पुण मूलमणत्थाण सयलाण ॥५॥