SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ चिट्ठइ रुक्खंतरिओ य चंदणो पेच्छिऊण तं सयलं । कम्मयरेणं सहिओ. वच्चइ निययम्मि आवासे ॥४१ धूयासंबंधमि य दवावए पडहयं नरिंदो वि । दिवइ कणयसहस्सं जो धूयं कहइ इय घुढे ॥४२॥ चंदणकम्मयरेणं कहियं सयलं पि सो तओखवणो । बहुयं विडंबिऊणं तहिं विणासाविओ रन्ना ॥४॥ तो चंदणो विचिंतह कट्ठीभूओ जहा इमो पक्खी। तह खवणओ पिया मे विप्पो वि य हंत किं एवं? ॥४४॥ Sता दोलइ मह चित्तं गंतुं पेच्छामि ताण चरियाई । इय चिंतिऊण सयलं विकिणियं तेण नियभंडं ।४५। पडिभंडं गहिऊणं सिग्धं पि समागओ नियपुरीए । बाहिं सव्वं मोत्तुं अप्पसहाएहिं संजुत्तो ॥४६॥ गेहम्मि अड्ढरत्ते गओ न याणाइ जह जणो कोइ । एत्तो य पउमिणी वि हु अकंटए मंदिरे जाए ॥४७॥ आसत्तमणा सेवइ सेच्छाए अहोनिसिं पि तं बड्डयं । दीवम्मि पन्जलंते जाव गवक्वेण तं सव्वं ॥४८॥ | दट्ठ नियदिट्ठीए खणमेगं चंदणोऽवि चिट्ठेउं । अच्छरियमहो पेच्छह विम्हियचित्तो पढइ एवं ॥४९॥ "बालेनाचुम्बिता नारी, ब्रामणोऽतृणहिंसकः । काष्ठीभूतो वने पक्षी, जीवानां रक्षको व्रती ॥१॥ आश्चर्याणीह चत्वारि, मयाऽपि निजलोचनैः । दृष्टान्यहो ततः कस्मिन् , विश्रब्धं क्रियतां मनः ? ॥२॥ Poll इय भत्तुणो मुणे सह तो पउमिणी वि संभंता । उढेइ संठवंती विसंठुलं सव्वमप्पाणं ॥५०॥ ३६१॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy