SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ गोसालो तुन्भेहिं न सासियवो इहागओ किं पि । मिच्छं विप्पडिवन्नो सो समणेहिं समं जम्हा ॥४० गोसालोऽवि ह एत्तो नियसंघेणं समं तहिं पत्तो | पभणेइ नायपुत्तय ! सीसो जो तुज्झ गोसालो ॥४१ सुकाभिजाइओ होइऊण सो देवलोयमणुपत्तो । अयं तु तस्सरीरे अज्जुणगसरीरमुझे ॥४२॥ संपयमेव पविठ्ठो सिन्झिस्सं एत्थ चेव जम्मम्मि | इय नियगमइविगप्पियसिद्धं साहिउँ यहयं ॥४३॥ पभणइ वीरजिणिंदं तं कह मं कासवा ! वयसि एवं । एसो मंखलिपुत्तो गोसालो मज्झ सीसो त्ति ।४४| तो भयवयाऽवि भणियं तेणां गामेल्लएहिं जह रुद्धो । उन्नालोमाईहिं अंतरि मुणइ अप्पाणं ॥४५॥ आवरियमणावरिओऽवि तह अनन्नपि मुणसि तुममन्नं । गोसालय ! वायावित्थरेण अलिएण एएण ॥४६॥ अह कुविओ गोसालो जिणमकोसेइ उच्चनीएहिं । वयणेहिं तओ सव्वाणुभूइनामोऽत्थ अणगारो ॥४७॥ गुरुपरिहवमसहंतो गोसालं सासि समारद्धो । कुविएण तेण तत्तो निहओ सो तेयलेस्साए ॥४८॥ अट्ठमकप्पे जाओ देवो गोसालओ पुणो चेव । जिणमक्कोसइ तत्तो तयं सुणक्खत्तअणगारो ॥४९॥ अणुसासि पवत्तो तहेव तेएण झामिओ सोऽवि । केत्तियमवि कालं जीविऊण काऊणऽणसणाई ॥५०॥ __ अच्चुयकप्पे जाओ महिडिओ सुरवरो तओ य चुया । दोन्नि वि महाविदेहे सिज्झिस्संती इमे मुणिणो ॥५२॥ अक्रोसि पवत्तो पुणोऽवि गोसालओ जिणं वीरं । तो भयवया सयं चिय आरद्धो: सासेउ ॥५२॥ ॥ ३२३ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy