SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ भावना प्रकरण देवलोके तत्थ वि य दुविणीयं किलेसलंभं पियं मुणंताणं । देवानां तत्थ मणिच्छियआहारविसयवत्थाइसुहियाणं ॥३६३॥ 5. पुरओ परघरदासत्तणेण विन्नायउयरभरणाणं । रमियाई तत्थ रमणिजकप्पतरुगहणदेसेसु ॥३६॥ वर्णनम् पुरओ गम्भे य ठिई द© डंबीइ रासहीए वा । सा उप्पजइ अरई सुराण जं मुणइ सव्वन्नू ॥३६५ ____ अक्षरार्थस्तु सुगम एव । भावार्थस्त्वयम् - यद्यप्यत्र राजादीनामिव देवानां समृद्धयादिजनितं व्यवहारतः सुखं श्रूयते तथापि निश्चयतस्ते ईर्ष्याविषादमत्सराद्यभिभूतत्वादुःखिता एव ॥ एतदेव समर्थयन्नाहअज वि य सरागाणं मोहविमूढाण कम्मवसगाणं । अन्नाणोवहयाणं देवाण दुहम्मि का संका ? ॥ वीतरागा एव भगवन्तः सुखिनो भवन्ति, देवास्त्वविरतत्वात् सरागाः, मोहोऽत्र मदीया समृद्धि• मदीयं कलत्रं मामकं गृहमित्यादि ममत्वरूपो गृह्यते, तेन विपर्यासं नीताः, कर्माणि-ज्ञानावरणा- , दीन्यष्टौ नदशगाः तेषां, तथा अज्ञानं सम्यग्वस्तुनिश्चयाभावरूपं तेनोपहताः तेषां चैवंभूतानां देवानां ॥३१८॥ "... "
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy