SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे दुःखानि आजम्मवाहिजरदुत्थवजिया निरुवमाई सोक्खाई । सुख सागरे भंजंति समं सुरसुंदरीहिं अविचलियतारुन्ना ॥३७॥ मनानानाणासत्तीइ तुलंति मंदरं कंपयंति महिवीढं । उच्छल्लंति समुद्दा वि कामरूवाई कुव्वंति ॥३८॥ : मपि सच्छंदयारिणो काणणेसु कीलंति सह कलत्तेहिं।। देवानां अणुणो गुरुणो लहुणो दिस्समदिस्सा य जायंति ॥३८१॥ बत्तीसपत्तबद्धाओ विविहनाडयविहीओ पेच्छंति । कालमसंखं पि गमति पमुइया रयणभवणेसु ॥ ___ सुगमाः । नवरं अंगदो बाहुरक्षकः, केयूरस्तु बाह्वाभरणविशेष इति ॥ आह-यदि देवानामीदृशानि : सुखानि तहि कथं संसारः प्रतिपदं निन्द्यते?, देवगतिमाश्रित्य तस्याप्युक्तन्यायेन सुखान्वितत्वा*: दित्याशंक्या इय रिद्धिसंजुयाण वि अमराणं नियसमिद्धिमासज । पररिद्धिं अहियं पेच्छिऊण झिजंति अंगाई॥ , उन्नयपीणपयोहरनीलुप्पलनयणचंदवयणाई । अन्नस्स कलत्ताणि य दट्ठण वियंभइ विसाओ॥ ॥ ३१६ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy