SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ भावना प्रकरणे बालतपः कर्मणा तामले देवत्वप्राप्तिः इय छट्टछट्टेणं आयावेऊण भुंजइ सया वि । इंदं वा खंदं वा रुदं वा नरवइममचं ॥११॥ सेटिं च सत्थवाहं च जाव मायंगमह व कायं वा । सुणगाहमं व पेच्छइ जं जत्थ कहिं पि भममाणो ॥१२॥ उच्चस्स तस्स उच्चं नीयं जीयस्स कुव्वइ पणामं । एवं सढिसहस्सा वासाणं कुणइ बालतवं ॥१३॥ अन्नाणतवेण य तेण जाव चम्मट्टिसेसओ जाओ । सो अणसणपडिवत्तिं करेइ ता नयरिबाहिम्मि ॥१४॥ एत्तो य समुव्व बलिचंचारायहाणिअसुरिंदे । बलिनामम्मि अणिंदा जाया सा रायहाणि त्ति ॥१५॥ देवेहिं देवीहि य तत्तो सामत्थियं मिलेऊणं । अम्हे इंदाहीणाई तेण रहियाण तो अम्हं ॥१६॥ न हवइ खणं पि एसो य तामली अणसणम्मि वइ । तम्हा नियाणमेयं कारेमो जेण इह एसो ॥१७॥ इंदो उप्पज्जइ इय गयाइं ताई तहिं विणिच्छइउं । भणिओ य तामली जह मुणेसु बलिअसुररायस्स ॥ , अम्हे देवा देवीओ उवरओ सो य अम्ह पुरिमिल्लो । इंदो कुणह नियाणं तम्हा तुब्भे तहिं जेण ॥१९॥ इंदा उप्पजह दिव्वविसयसोक्खाई तत्थ अणुहवह । आणानिद्देसकराई तुह भवामो तहम्हेवि ॥२०॥ तामलिना चैतद्वचः क्वापि समाकर्णितमासीत् , तद्यथा आशंसया विनिमुक्तोऽनुष्टानं सर्वमाचरेत् कर्म । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः॥१॥ - इत्यादि। सामानामा
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy