________________
भावना प्रकरणे
बालतपः कर्मणा तामले देवत्वप्राप्तिः
इय छट्टछट्टेणं आयावेऊण भुंजइ सया वि । इंदं वा खंदं वा रुदं वा नरवइममचं ॥११॥
सेटिं च सत्थवाहं च जाव मायंगमह व कायं वा ।
सुणगाहमं व पेच्छइ जं जत्थ कहिं पि भममाणो ॥१२॥ उच्चस्स तस्स उच्चं नीयं जीयस्स कुव्वइ पणामं । एवं सढिसहस्सा वासाणं कुणइ बालतवं ॥१३॥ अन्नाणतवेण य तेण जाव चम्मट्टिसेसओ जाओ । सो अणसणपडिवत्तिं करेइ ता नयरिबाहिम्मि ॥१४॥ एत्तो य समुव्व बलिचंचारायहाणिअसुरिंदे । बलिनामम्मि अणिंदा जाया सा रायहाणि त्ति ॥१५॥ देवेहिं देवीहि य तत्तो सामत्थियं मिलेऊणं । अम्हे इंदाहीणाई तेण रहियाण तो अम्हं ॥१६॥ न हवइ खणं पि एसो य तामली अणसणम्मि वइ । तम्हा नियाणमेयं कारेमो जेण इह एसो ॥१७॥
इंदो उप्पज्जइ इय गयाइं ताई तहिं विणिच्छइउं । भणिओ य तामली जह मुणेसु बलिअसुररायस्स ॥ , अम्हे देवा देवीओ उवरओ सो य अम्ह पुरिमिल्लो । इंदो कुणह नियाणं तम्हा तुब्भे तहिं जेण ॥१९॥ इंदा उप्पजह दिव्वविसयसोक्खाई तत्थ अणुहवह । आणानिद्देसकराई तुह भवामो तहम्हेवि ॥२०॥
तामलिना चैतद्वचः क्वापि समाकर्णितमासीत् , तद्यथा
आशंसया विनिमुक्तोऽनुष्टानं सर्वमाचरेत् कर्म । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः॥१॥ - इत्यादि।
सामानामा